2023-03-15

(उकौ॰)

फाल्गुनः-12-53 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-01🌞🌌 , तपस्यः-12-25🌞🪐 , बुधः

  • Indian civil date: 1944-12-24, Islamic: 1444-08-22 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:46; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►07:32; मूला►30:22*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धिः►12:49; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवम्►07:38; कौलवम्►18:46; तैतिलम्►29:46*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.28° → 1.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-20.91° → -20.15°), शनिः (23.31° → 24.19°), मङ्गलः (-90.93° → -90.39°), शुक्रः (-33.53° → -33.74°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:28🌞-18:26🌇
चन्द्रः ⬇12:12 ⬆01:30*
शनिः ⬇16:49 ⬆05:08*
गुरुः ⬆07:40 ⬇19:49
मङ्गलः ⬆12:05 ⬇00:50*
शुक्रः ⬆08:23 ⬇20:43
बुधः ⬇18:19 ⬆06:25*
राहुः ⬆08:52 ⬇21:16
केतुः ⬇08:52 ⬆21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-08:00; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—12:28-13:58; यमघण्टः—08:00-09:29; गुलिककालः—10:59-12:28

  • शूलम्—उदीची (►12:52); परिहारः–क्षीरम्