2023-03-16

(उकौ॰)

फाल्गुनः-12-54 ,धनुः-पूर्वाषाढा🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-02🌞🌌 , तपस्यः-12-26🌞🪐 , गुरुः

  • Indian civil date: 1944-12-25, Islamic: 1444-08-23 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►16:39; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►28:45*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्यतीपातः►10:04; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►16:39; वणिजा►27:26*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.34° → 0.39°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (24.19° → 25.07°), गुरुः (-20.15° → -19.39°), मङ्गलः (-90.39° → -89.85°), शुक्रः (-33.74° → -33.95°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — कुम्भः►10:40; मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:28🌞-18:26🌇
चन्द्रः ⬇13:12 ⬆02:28*
शनिः ⬇16:46 ⬆05:05*
गुरुः ⬆07:36 ⬇19:46
मङ्गलः ⬆12:03 ⬇00:48*
शुक्रः ⬆08:23 ⬇20:44
बुधः ⬇18:23 ⬆06:28*
राहुः ⬆08:48 ⬇21:12
केतुः ⬇08:48 ⬆21:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:59; साङ्गवः—09:29-10:58; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:15-01:40

  • राहुकालः—13:58-15:27; यमघण्टः—06:30-07:59; गुलिककालः—09:29-10:58

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्