2023-03-18

(उकौ॰)

फाल्गुनः-12-56 ,मकरः-श्रवणः🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-04🌞🌌 , तपस्यः-12-28🌞🪐 , शनिः

  • Indian civil date: 1944-12-27, Islamic: 1444-08-25 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►11:14; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►24:28*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►14:37; उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शिवः►23:51; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►11:14; कौलवम्►21:42; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.58° → -1.56°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.16° → -34.37°), मङ्गलः (-89.31° → -88.78°), शनिः (25.95° → 26.84°), गुरुः (-18.63° → -17.87°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:27🌞-18:26🌇
चन्द्रः ⬇15:17 ⬆04:17*
शनिः ⬇16:39 ⬆04:58*
गुरुः ⬆07:30 ⬇19:40
मङ्गलः ⬆11:59 ⬇00:44*
शुक्रः ⬆08:23 ⬇20:46
बुधः ⬆06:30 ⬇18:31
राहुः ⬆08:40 ⬇21:04
केतुः ⬇08:40 ⬆21:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:28-10:58; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:04-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—09:28-10:58; यमघण्टः—13:57-15:27; गुलिककालः—06:28-07:58

  • शूलम्—प्राची (►09:40); परिहारः–दधि