2023-03-19

(उकौ॰)

फाल्गुनः-12-57 ,मकरः-श्रविष्ठा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-05🌞🌌 , तपस्यः-12-29🌞🪐 , भानुः

  • Indian civil date: 1944-12-28, Islamic: 1444-08-26 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►08:07; कृष्ण-त्रयोदशी►28:55*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►22:02; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धः►20:04; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►08:07; गरजा►18:31; वणिजा►28:55*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.56° → -2.55°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-17.87° → -17.11°), मङ्गलः (-88.78° → -88.25°), शुक्रः (-34.37° → -34.58°), शनिः (26.84° → 27.72°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:27🌞-18:26🌇
चन्द्रः ⬇16:19 ⬆05:07*
शनिः ⬇16:35 ⬆04:54*
गुरुः ⬆07:27 ⬇19:37
मङ्गलः ⬆11:57 ⬇00:42*
शुक्रः ⬆08:24 ⬇20:48
बुधः ⬆06:33 ⬇18:35
राहुः ⬆08:36 ⬇20:59
केतुः ⬇08:36 ⬆20:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—16:57-18:26; यमघण्टः—12:27-13:57; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:15); परिहारः–गुडम्