2023-03-20

(उकौ॰)

फाल्गुनः-12-29 ,कुम्भः-शतभिषक्🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-06🌞🌌 , तपस्यः-12-30🌞🪐 , सोमः

  • Indian civil date: 1944-12-29, Islamic: 1444-08-27 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►25:47*; अमावास्या►
  • 🌌🌛नक्षत्रम् — शतभिषक्►19:38; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — साध्यः►16:17; शुभः►
  • २|🌛-🌞|करणम् — भद्रा►15:20; शकुनिः►25:47*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.55° → -3.56°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-17.11° → -16.35°), शनिः (27.72° → 28.60°), मङ्गलः (-88.25° → -87.73°), शुक्रः (-34.58° → -34.79°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:27🌞-18:27🌇
चन्द्रः ⬇17:18 ⬆05:55*
शनिः ⬇16:32 ⬆04:51*
गुरुः ⬆07:24 ⬇19:34
मङ्गलः ⬆11:55 ⬇00:40*
शुक्रः ⬆08:24 ⬇20:49
बुधः ⬆06:36 ⬇18:39
राहुः ⬆08:32 ⬇20:55
केतुः ⬇08:32 ⬆20:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:15-01:39

  • राहुकालः—07:57-09:27; यमघण्टः—10:57-12:27; गुलिककालः—13:57-15:27

  • शूलम्—प्राची (►09:39); परिहारः–दधि