2023-03-22

(उकौ॰)

वैशाखः-02-01 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-08🌞🌌 , मधुः-01-02🌞🪐 , बुधः

  • Indian civil date: 1945-01-01, Islamic: 1444-08-29 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►20:21; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►15:31; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुक्लः►09:14; ब्राह्मः►30:13*; माहेन्द्रः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►09:33; बवम्►20:21; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.57° → -5.60°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.99° → -35.20°), शनिः (29.48° → 30.37°), मङ्गलः (-87.21° → -86.69°), गुरुः (-15.60° → -14.84°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:26🌞-18:27🌇
चन्द्रः ⬆06:40 ⬇19:13
शनिः ⬇16:25 ⬆04:44*
गुरुः ⬆07:18 ⬇19:28
मङ्गलः ⬆11:51 ⬇00:37*
शुक्रः ⬆08:25 ⬇20:51
बुधः ⬆06:41 ⬇18:47
राहुः ⬆08:24 ⬇20:47
केतुः ⬇08:24 ⬆20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—12:26-13:56; यमघण्टः—07:56-09:26; गुलिककालः—10:56-12:26

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details