2023-03-23

(उकौ॰)

वैशाखः-02-02 ,मीनः-रेवती🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-09🌞🌌 , मधुः-01-03🌞🪐 , गुरुः

  • Indian civil date: 1945-01-02, Islamic: 1444-09-01 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►18:21; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रेवती►14:07; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — माहेन्द्रः►27:40*; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवम्►07:16; कौलवम्►18:21; तैतिलम्►29:35*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.60° → -6.62°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-14.84° → -14.09°), मङ्गलः (-86.69° → -86.18°), शनिः (30.37° → 31.25°), शुक्रः (-35.20° → -35.40°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:26🌞-18:27🌇
चन्द्रः ⬆07:25 ⬇20:09
शनिः ⬇16:22 ⬆04:40*
गुरुः ⬆07:14 ⬇19:25
मङ्गलः ⬆11:49 ⬇00:35*
शुक्रः ⬆08:25 ⬇20:52
बुधः ⬆06:44 ⬇18:52
राहुः ⬆08:19 ⬇20:43
केतुः ⬇08:19 ⬆20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—13:56-15:26; यमघण्टः—06:25-07:55; गुलिककालः—09:26-10:56

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्