2023-03-24

(उकौ॰)

वैशाखः-02-03 ,मेषः-अश्विनी🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-10🌞🌌 , मधुः-01-04🌞🪐 , शुक्रः

  • Indian civil date: 1945-01-03, Islamic: 1444-09-02 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►17:00; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी►13:20; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वैधृतिः►25:40*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरजा►17:00; वणिजा►28:35*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.62° → -7.64°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (31.25° → 32.13°), गुरुः (-14.09° → -13.34°), शुक्रः (-35.40° → -35.61°), मङ्गलः (-86.18° → -85.67°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:26🌞-18:27🌇
चन्द्रः ⬆08:11 ⬇21:04
शनिः ⬇16:18 ⬆04:37*
गुरुः ⬆07:11 ⬇19:22
मङ्गलः ⬆11:48 ⬇00:33*
शुक्रः ⬆08:25 ⬇20:53
बुधः ⬆06:46 ⬇18:56
राहुः ⬆08:15 ⬇20:39
केतुः ⬇08:15 ⬆20:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:25-10:55; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—10:55-12:26; यमघण्टः—15:26-16:57; गुलिककालः—07:55-09:25

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्