2023-03-25

(उकौ॰)

वैशाखः-02-04 ,मेषः-अपभरणी🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-11🌞🌌 , मधुः-01-05🌞🪐 , शनिः

  • Indian civil date: 1945-01-04, Islamic: 1444-09-03 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►16:23; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►13:17; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — विष्कम्भः►24:16*; प्रीतिः►
  • २|🌛-🌞|करणम् — भद्रा►16:23; बवम्►28:22*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.64° → -8.66°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (32.13° → 33.01°), मङ्गलः (-85.67° → -85.16°), गुरुः (-13.34° → -12.58°), शुक्रः (-35.61° → -35.81°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:25🌞-18:27🌇
चन्द्रः ⬆08:57 ⬇21:59
शनिः ⬇16:15 ⬆04:33*
गुरुः ⬆07:08 ⬇19:19
मङ्गलः ⬆11:46 ⬇00:31*
शुक्रः ⬆08:26 ⬇20:54
बुधः ⬆06:49 ⬇19:00
राहुः ⬆08:11 ⬇20:35
केतुः ⬇08:11 ⬆20:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:54; साङ्गवः—09:25-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:13-01:37

  • राहुकालः—09:25-10:55; यमघण्टः—13:56-15:26; गुलिककालः—06:24-07:54

  • शूलम्—प्राची (►09:37); परिहारः–दधि