2023-03-26

(उकौ॰)

वैशाखः-02-05 ,वृषभः-कृत्तिका🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-12🌞🌌 , मधुः-01-06🌞🪐 , भानुः

  • Indian civil date: 1945-01-05, Islamic: 1444-09-04 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►16:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►13:59; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — प्रीतिः►23:29; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवम्►16:33; कौलवम्►28:55*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.66° → -9.66°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.81° → -36.01°), मङ्गलः (-85.16° → -84.65°), गुरुः (-12.58° → -11.83°), शनिः (33.01° → 33.90°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:25🌞-18:27🌇
चन्द्रः ⬆09:45 ⬇22:54
शनिः ⬇16:11 ⬆04:29*
गुरुः ⬆07:05 ⬇19:16
मङ्गलः ⬆11:44 ⬇00:29*
शुक्रः ⬆08:26 ⬇20:55
बुधः ⬆06:52 ⬇19:04
राहुः ⬆08:07 ⬇20:30
केतुः ⬇08:07 ⬆20:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:11; प्रातः-मु॰2—07:11-08:00; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—16:56-18:27; यमघण्टः—12:25-13:56; गुलिककालः—15:26-16:56

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्