2023-03-27

(उकौ॰)

वैशाखः-02-06 ,वृषभः-रोहिणी🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-13🌞🌌 , मधुः-01-07🌞🪐 , सोमः

  • Indian civil date: 1945-01-06, Islamic: 1444-09-05 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►17:28; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►15:25; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — आयुष्मान्►23:16; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:28; गरजा►30:11*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.66° → -10.65°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-11.83° → -11.08°), मङ्गलः (-84.65° → -84.15°), शुक्रः (-36.01° → -36.21°), शनिः (33.90° → 34.78°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:25🌞-18:27🌇
चन्द्रः ⬆10:34 ⬇23:47
शनिः ⬇16:08 ⬆04:26*
गुरुः ⬆07:02 ⬇19:13
मङ्गलः ⬆11:42 ⬇00:27*
शुक्रः ⬆08:26 ⬇20:56
बुधः ⬆06:55 ⬇19:08
राहुः ⬆08:03 ⬇20:26
केतुः ⬇08:03 ⬆20:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:53; साङ्गवः—09:24-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—07:53-09:24; यमघण्टः—10:54-12:25; गुलिककालः—13:55-15:26

  • शूलम्—प्राची (►09:36); परिहारः–दधि