2023-03-29

(उकौ॰)

वैशाखः-02-08 ,मिथुनम्-आर्द्रा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-15🌞🌌 , मधुः-01-09🌞🪐 , बुधः

  • Indian civil date: 1945-01-08, Islamic: 1444-09-07 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►21:07; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►20:05; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शोभनः►24:09*; अतिगण्डः►
  • २|🌛-🌞|करणम् — भद्रा►08:02; बवम्►21:07; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.62° → -12.56°), गुरुः (-10.33° → -9.58°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-83.65° → -83.16°), शनिः (35.66° → 36.54°), शुक्रः (-36.41° → -36.61°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:24🌞-18:27🌇
चन्द्रः ⬆12:16 ⬇01:26*
शनिः ⬇16:01 ⬆04:19*
गुरुः ⬆06:56 ⬇19:08
मङ्गलः ⬆11:39 ⬇00:24*
शुक्रः ⬆08:27 ⬇20:59
बुधः ⬆07:00 ⬇19:17
राहुः ⬆07:55 ⬇20:18
केतुः ⬇07:55 ⬆20:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:23-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—12:24-13:55; यमघण्टः—07:52-09:23; गुलिककालः—10:53-12:24

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्