{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-01-10, Islamic: 1444-09-09 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►25:59*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:55*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►25:21*; रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सुकर्म►25:53*; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:45; गरजा►25:59*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-8.84° → -8.09°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.81° → -37.01°), मङ्गलः (-82.67° → -82.18°), शनिः (37.43° → 38.31°), बुधः (-13.46° → -14.32°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►14:46; मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:24🌞-18:27🌇
चन्द्रः ⬆13:56 ⬇02:55*
शनिः ⬇15:54 ⬆04:12*
गुरुः ⬆06:49 ⬇19:02
मङ्गलः ⬆11:35 ⬇00:20*
शुक्रः ⬆08:28 ⬇21:01
बुधः ⬆07:05 ⬇19:24
राहुः ⬆07:46 ⬇20:10
केतुः ⬇07:46 ⬆20:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:57; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—10:53-12:24; यमघण्टः—15:25-16:56; गुलिककालः—07:51-09:22

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्