2023-04-01

(उकौ॰)

वैशाखः-02-11 ,कर्कटः-आश्रेषा🌛🌌 , मीनः-रेवती-12-18🌞🌌 , मधुः-01-12🌞🪐 , शनिः

  • Indian civil date: 1945-01-11, Islamic: 1444-09-10 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►28:20*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►28:47*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — धृतिः►26:41*; शूलः►
  • २|🌛-🌞|करणम् — वणिजा►15:11; भद्रा►28:20*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-8.09° → -7.34°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.32° → -15.13°), शनिः (38.31° → 39.19°), शुक्रः (-37.01° → -37.21°), मङ्गलः (-82.18° → -81.69°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:23🌞-18:27🌇
चन्द्रः ⬆14:45 ⬇03:36*
शनिः ⬇15:50 ⬆04:08*
गुरुः ⬆06:46 ⬇18:59
मङ्गलः ⬆11:33 ⬇00:18*
शुक्रः ⬆08:29 ⬇21:02
बुधः ⬆07:08 ⬇19:28
राहुः ⬆07:42 ⬇20:05
केतुः ⬇07:42 ⬆20:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:08; प्रातः-मु॰2—07:08-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—09:21-10:52; यमघण्टः—13:54-15:25; गुलिककालः—06:19-07:50

  • शूलम्—प्राची (►09:33); परिहारः–दधि