2023-04-02

(उकौ॰)

वैशाखः-02-12 ,सिंहः-मघा🌛🌌 , मीनः-रेवती-12-19🌞🌌 , मधुः-01-13🌞🪐 , भानुः

  • Indian civil date: 1945-01-12, Islamic: 1444-09-11 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शूलः►27:18*; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►17:25; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.34° → -6.60°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (39.19° → 40.08°), मङ्गलः (-81.69° → -81.21°), शुक्रः (-37.21° → -37.40°), बुधः (-15.13° → -15.89°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:19-12:23🌞-18:27🌇
चन्द्रः ⬆15:33 ⬇04:15*
शनिः ⬇15:47 ⬆04:04*
गुरुः ⬆06:43 ⬇18:56
मङ्गलः ⬆11:32 ⬇00:17*
शुक्रः ⬆08:29 ⬇21:03
बुधः ⬆07:10 ⬇19:31
राहुः ⬆07:38 ⬇20:01
केतुः ⬇07:38 ⬆20:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:56; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:31; मध्यरात्रिः—23:12-01:34

  • राहुकालः—16:56-18:27; यमघण्टः—12:23-13:54; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्