2023-04-03

(उकौ॰)

वैशाखः-02-13 ,सिंहः-मघा🌛🌌 , मीनः-रेवती-12-20🌞🌌 , मधुः-01-14🌞🪐 , सोमः

  • Indian civil date: 1945-01-13, Islamic: 1444-09-12 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►06:24; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►07:22; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — गण्डः►27:37*; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►06:24; कौलवम्►19:18; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-6.60° → -5.85°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.89° → -16.59°), शुक्रः (-37.40° → -37.60°), मङ्गलः (-81.21° → -80.73°), शनिः (40.08° → 40.96°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:23🌞-18:27🌇
चन्द्रः ⬆16:20 ⬇04:53*
शनिः ⬇15:43 ⬆04:01*
गुरुः ⬆06:40 ⬇18:53
मङ्गलः ⬆11:30 ⬇00:15*
शुक्रः ⬆08:30 ⬇21:05
बुधः ⬆07:12 ⬇19:34
राहुः ⬆07:34 ⬇19:57
केतुः ⬇07:34 ⬆19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:11-01:33

  • राहुकालः—07:49-09:20; यमघण्टः—10:51-12:23; गुलिककालः—13:54-15:25

  • शूलम्—प्राची (►09:32); परिहारः–दधि