2023-04-06

(उकौ॰)

वैशाखः-02-16 ,कन्या-हस्तः🌛🌌 , मीनः-रेवती-12-23🌞🌌 , मधुः-01-17🌞🪐 , गुरुः

  • Indian civil date: 1945-01-16, Islamic: 1444-09-15 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►10:04; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — हस्तः►12:40; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्याघातः►26:28*; हर्षणः►
  • २|🌛-🌞|करणम् — बवम्►10:04; बालवम्►22:16; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-4.37° → -3.62°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.98° → -38.17°), बुधः (-17.77° → -18.24°), मङ्गलः (-79.77° → -79.30°), शनिः (42.73° → 43.61°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►10:46; वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:16-12:22🌞-18:28🌇
चन्द्रः ⬆18:45
शनिः ⬇15:33 ⬆03:50*
गुरुः ⬆06:31 ⬇18:44
मङ्गलः ⬆11:25 ⬇00:10*
शुक्रः ⬆08:31 ⬇21:08
बुधः ⬆07:17 ⬇19:42
राहुः ⬆07:22 ⬇19:45
केतुः ⬇07:22 ⬆19:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:47; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:05; प्रातः-मु॰2—07:05-07:53; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:29; मध्यरात्रिः—23:11-01:32

  • राहुकालः—13:53-15:25; यमघण्टः—06:16-07:47; गुलिककालः—09:19-10:50

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details