2023-04-07

(उकौ॰)

वैशाखः-02-17 ,तुला-चित्रा🌛🌌 , मीनः-रेवती-12-24🌞🌌 , मधुः-01-18🌞🪐 , शुक्रः

  • Indian civil date: 1945-01-17, Islamic: 1444-09-16 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►10:21; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►13:31; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — हर्षणः►25:22*; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवम्►10:21; तैतिलम्►22:19; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.62° → -2.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.17° → -38.36°), शनिः (43.61° → 44.50°), बुधः (-18.24° → -18.64°), मङ्गलः (-79.30° → -78.83°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:22🌞-18:28🌇
चन्द्रः ⬇06:50 ⬆19:37
शनिः ⬇15:29 ⬆03:46*
गुरुः ⬆06:27 ⬇18:41
मङ्गलः ⬆11:23 ⬇00:08*
शुक्रः ⬆08:32 ⬇21:09
बुधः ⬆07:18 ⬇19:44
राहुः ⬆07:18 ⬇19:41
केतुः ⬇07:18 ⬆19:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:47; साङ्गवः—09:18-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:31-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:11-01:32

  • राहुकालः—10:50-12:22; यमघण्टः—15:25-16:56; गुलिककालः—07:47-09:18

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्