2023-04-08

(उकौ॰)

वैशाखः-02-18 ,तुला-स्वाती🌛🌌 , मीनः-रेवती-12-25🌞🌌 , मधुः-01-19🌞🪐 , शनिः

  • Indian civil date: 1945-01-18, Islamic: 1444-09-17 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:11; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►13:57; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वज्रम्►23:56; सिद्धिः►
  • २|🌛-🌞|करणम् — गरजा►10:11; वणिजा►21:56; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.88° → -2.14°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-78.83° → -78.36°), शनिः (44.50° → 45.38°), शुक्रः (-38.36° → -38.55°), बुधः (-18.64° → -18.94°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:15-12:21🌞-18:28🌇
चन्द्रः ⬇07:34 ⬆20:30
शनिः ⬇15:26 ⬆03:43*
गुरुः ⬆06:24 ⬇18:38
मङ्गलः ⬆11:21 ⬇00:06*
शुक्रः ⬆08:32 ⬇21:10
बुधः ⬆07:19 ⬇19:46
राहुः ⬆07:14 ⬇19:36
केतुः ⬇07:14 ⬆19:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:46; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:28; मध्यरात्रिः—23:10-01:32

  • राहुकालः—09:18-10:50; यमघण्टः—13:53-15:25; गुलिककालः—06:15-07:46

  • शूलम्—प्राची (►09:30); परिहारः–दधि