2023-04-09

(उकौ॰)

वैशाखः-02-19 ,तुला-विशाखा🌛🌌 , मीनः-रेवती-12-26🌞🌌 , मधुः-01-20🌞🪐 , भानुः

  • Indian civil date: 1945-01-19, Islamic: 1444-09-18 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:35; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — विशाखा►13:59; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धिः►22:11; व्यतीपातः►
  • २|🌛-🌞|करणम् — भद्रा►09:35; बवम्►21:09; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.14° → -1.40°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.94° → -19.16°), शनिः (45.38° → 46.27°), शुक्रः (-38.55° → -38.74°), मङ्गलः (-78.36° → -77.90°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:14-12:21🌞-18:28🌇
चन्द्रः ⬇08:21 ⬆21:27
शनिः ⬇15:22 ⬆03:39*
गुरुः ⬆06:21 ⬇18:35
मङ्गलः ⬆11:20 ⬇00:04*
शुक्रः ⬆08:33 ⬇21:12
बुधः ⬆07:20 ⬇19:47
राहुः ⬆07:09 ⬇19:32
केतुः ⬇07:09 ⬆19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:46; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—16:56-18:28; यमघण्टः—12:21-13:53; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्