2023-04-10

(उकौ॰)

वैशाखः-02-20 ,वृश्चिकः-अनूराधा🌛🌌 , मीनः-रेवती-12-27🌞🌌 , मधुः-01-21🌞🪐 , सोमः

  • Indian civil date: 1945-01-20, Islamic: 1444-09-19 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:37; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:38; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्यतीपातः►20:08; वरीयान्►
  • २|🌛-🌞|करणम् — बालवम्►08:37; कौलवम्►20:00; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.40° → -0.66°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (46.27° → 47.16°), बुधः (-19.16° → -19.28°), मङ्गलः (-77.90° → -77.43°), शुक्रः (-38.74° → -38.92°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:21🌞-18:28🌇
चन्द्रः ⬇09:12 ⬆22:25
शनिः ⬇15:18 ⬆03:36*
गुरुः ⬆06:18 ⬇18:32
मङ्गलः ⬆11:18 ⬇00:03*
शुक्रः ⬆08:34 ⬇21:13
बुधः ⬆07:20 ⬇19:48
राहुः ⬆07:05 ⬇19:28
केतुः ⬇07:05 ⬆19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—07:45-09:17; यमघण्टः—10:49-12:21; गुलिककालः—13:53-15:24

  • शूलम्—प्राची (►09:29); परिहारः–दधि