2023-04-11

(उकौ॰)

वैशाखः-02-21 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मीनः-रेवती-12-28🌞🌌 , मधुः-01-22🌞🪐 , मङ्गलः

  • Indian civil date: 1945-01-21, Islamic: 1444-09-20 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:18; कृष्ण-षष्ठी►29:39*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:57; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वरीयान्►17:50; परिघः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:18; गरजा►18:31; वणिजा►29:39*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-0.66° → 0.08°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (47.16° → 48.04°), शुक्रः (-38.92° → -39.11°), बुधः (-19.28° → -19.30°), मङ्गलः (-77.43° → -76.97°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:20🌞-18:28🌇
चन्द्रः ⬇10:07 ⬆23:24
शनिः ⬇15:15 ⬆03:32*
गुरुः ⬆06:15 ⬇18:29
मङ्गलः ⬆11:16 ⬇00:01*
शुक्रः ⬆08:34 ⬇21:14
बुधः ⬆07:20 ⬇19:49
राहुः ⬆07:01 ⬇19:24
केतुः ⬇07:01 ⬆19:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—15:24-16:56; यमघण्टः—09:17-10:49; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्