2023-04-12

(उकौ॰)

वैशाखः-02-22 ,धनुः-मूला🌛🌌 , मीनः-रेवती-12-29🌞🌌 , मधुः-01-23🌞🪐 , बुधः

  • Indian civil date: 1945-01-22, Islamic: 1444-09-21 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►27:44*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मूला►11:57; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — परिघः►15:17; शिवः►
  • २|🌛-🌞|करणम् — भद्रा►16:44; बवम्►27:44*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - गुरुः (0.08° → 0.82°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.30° → -19.23°), शुक्रः (-39.11° → -39.29°), मङ्गलः (-76.97° → -76.51°), शनिः (48.04° → 48.93°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:20🌞-18:28🌇
चन्द्रः ⬇11:06 ⬆00:23*
शनिः ⬇15:11 ⬆03:28*
गुरुः ⬇18:26 ⬆06:09*
मङ्गलः ⬆11:15 ⬇23:59
शुक्रः ⬆08:35 ⬇21:15
बुधः ⬆07:20 ⬇19:49
राहुः ⬆06:57 ⬇19:20
केतुः ⬇06:57 ⬆19:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—12:20-13:52; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:20

  • शूलम्—उदीची (►12:45); परिहारः–क्षीरम्