2023-04-13

(उकौ॰)

वैशाखः-02-23 ,धनुः-पूर्वाषाढा🌛🌌 , मीनः-रेवती-12-30🌞🌌 , मधुः-01-24🌞🪐 , गुरुः

  • Indian civil date: 1945-01-23, Islamic: 1444-09-22 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►25:34*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►10:42; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शिवः►12:31; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►14:41; कौलवम्►25:34*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (0.82° → 1.56°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-76.51° → -76.05°), बुधः (-19.23° → -19.06°), शुक्रः (-39.29° → -39.47°), शनिः (48.93° → 49.82°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:20🌞-18:28🌇
चन्द्रः ⬇12:07 ⬆01:18*
शनिः ⬇15:08 ⬆03:25*
गुरुः ⬇18:23 ⬆06:06*
मङ्गलः ⬆11:13 ⬇23:58
शुक्रः ⬆08:36 ⬇21:16
बुधः ⬆07:19 ⬇19:48
राहुः ⬆06:53 ⬇19:16
केतुः ⬇06:53 ⬆19:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:52-15:24; यमघण्टः—06:12-07:44; गुलिककालः—09:16-10:48

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्