2023-04-14

(उकौ॰)

वैशाखः-02-24 ,मकरः-उत्तराषाढा🌛🌌 , मेषः-रेवती-01-01🌞🌌 , मधुः-01-25🌞🪐 , शुक्रः

  • Indian civil date: 1945-01-24, Islamic: 1444-09-23 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►23:13; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:13; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►14:43; अश्विनी►
    • राशि-मासः — फाल्गुनः►14:43; चैत्रः►

  • 🌛+🌞योगः — सिद्धः►09:34; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:25; गरजा►23:13; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (1.56° → 2.30°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-76.05° → -75.60°), शुक्रः (-39.47° → -39.65°), शनिः (49.82° → 50.71°), बुधः (-19.06° → -18.78°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:28🌇
चन्द्रः ⬇13:08 ⬆02:11*
शनिः ⬇15:04 ⬆03:21*
गुरुः ⬇18:20 ⬆06:03*
मङ्गलः ⬆11:11 ⬇23:56
शुक्रः ⬆08:36 ⬇21:17
बुधः ⬆07:18 ⬇19:48
राहुः ⬆06:49 ⬇19:11
केतुः ⬇06:49 ⬆19:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—10:47-12:20; यमघण्टः—15:24-16:56; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्