2023-04-15

(उकौ॰)

वैशाखः-02-25 ,मकरः-श्रवणः🌛🌌 , मेषः-अश्विनी-01-02🌞🌌 , मधुः-01-26🌞🪐 , शनिः

  • Indian civil date: 1945-01-25, Islamic: 1444-09-24 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►20:45; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►07:34; श्रविष्ठा►29:50*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — साध्यः►06:30; शुभः►27:20*; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►10:00; भद्रा►20:45; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (2.30° → 3.03°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-75.60° → -75.15°), बुधः (-18.78° → -18.40°), शनिः (50.71° → 51.59°), शुक्रः (-39.65° → -39.83°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:19🌞-18:28🌇
चन्द्रः ⬇14:08 ⬆03:00*
शनिः ⬇15:01 ⬆03:18*
गुरुः ⬇18:17 ⬆05:59*
मङ्गलः ⬆11:10 ⬇23:54
शुक्रः ⬆08:37 ⬇21:19
बुधः ⬆07:17 ⬇19:46
राहुः ⬆06:45 ⬇19:07
केतुः ⬇06:45 ⬆19:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:29

  • राहुकालः—09:15-10:47; यमघण्टः—13:52-15:24; गुलिककालः—06:10-07:43

  • शूलम्—प्राची (►09:27); परिहारः–दधि