2023-04-16

(उकौ॰)

वैशाखः-02-26 ,कुम्भः-शतभिषक्🌛🌌 , मेषः-अश्विनी-01-03🌞🌌 , मधुः-01-27🌞🪐 , भानुः

  • Indian civil date: 1945-01-26, Islamic: 1444-09-25 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►18:14; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:05*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►24:10*; ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►07:30; बालवम्►18:14; कौलवम्►29:00*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (3.03° → 3.77°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.83° → -40.01°), शनिः (51.59° → 52.48°), मङ्गलः (-75.15° → -74.70°), बुधः (-18.40° → -17.92°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:19🌞-18:29🌇
चन्द्रः ⬇15:06 ⬆03:47*
शनिः ⬇14:57 ⬆03:14*
गुरुः ⬇18:14 ⬆05:56*
मङ्गलः ⬆11:08 ⬇23:52
शुक्रः ⬆08:38 ⬇21:20
बुधः ⬆07:15 ⬇19:45
राहुः ⬆06:41 ⬇19:03
केतुः ⬇06:41 ⬆19:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—16:56-18:29; यमघण्टः—12:19-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्