2023-04-17

(उकौ॰)

वैशाखः-02-27 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मेषः-अश्विनी-01-04🌞🌌 , मधुः-01-28🌞🪐 , सोमः

  • Indian civil date: 1945-01-27, Islamic: 1444-09-26 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►15:46; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►26:26*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ब्राह्मः►21:04; माहेन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:46; गरजा►26:35*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (3.77° → 4.51°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.01° → -40.18°), मङ्गलः (-74.70° → -74.25°), बुधः (-17.92° → -17.33°), शनिः (52.48° → 53.37°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:19🌞-18:29🌇
चन्द्रः ⬇16:03 ⬆04:32*
शनिः ⬇14:54 ⬆03:10*
गुरुः ⬇18:12 ⬆05:53*
मङ्गलः ⬆11:07 ⬇23:51
शुक्रः ⬆08:38 ⬇21:21
बुधः ⬆07:13 ⬇19:43
राहुः ⬆06:36 ⬇18:59
केतुः ⬇06:36 ⬆18:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:26-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—07:42-09:14; यमघण्टः—10:47-12:19; गुलिककालः—13:51-15:24

  • शूलम्—प्राची (►09:26); परिहारः–दधि