2023-04-18

(उकौ॰)

वैशाखः-02-28 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मेषः-अश्विनी-01-05🌞🌌 , मधुः-01-29🌞🪐 , मङ्गलः

  • Indian civil date: 1945-01-28, Islamic: 1444-09-27 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:27; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►25:00*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — माहेन्द्रः►18:06; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजा►13:27; भद्रा►24:23*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (4.51° → 5.25°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (53.37° → 54.26°), शुक्रः (-40.18° → -40.36°), बुधः (-17.33° → -16.64°), मङ्गलः (-74.25° → -73.80°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:19🌞-18:29🌇
चन्द्रः ⬇16:59 ⬆05:16*
शनिः ⬇14:50 ⬆03:07*
गुरुः ⬇18:09 ⬆05:50*
मङ्गलः ⬆11:05 ⬇23:49
शुक्रः ⬆08:39 ⬇21:22
बुधः ⬆07:10 ⬇19:40
राहुः ⬆06:32 ⬇18:55
केतुः ⬇06:32 ⬆18:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:08-01:28

  • राहुकालः—15:24-16:56; यमघण्टः—09:14-10:46; गुलिककालः—12:19-13:51

  • शूलम्—उदीची (►11:05); परिहारः–क्षीरम्