2023-04-21

(उकौ॰)

ज्यैष्ठः-03-02 ,मेषः-अपभरणी🌛🌌 , मेषः-अश्विनी-01-08🌞🌌 , माधवः-02-02🌞🪐 , शुक्रः

  • Indian civil date: 1945-02-01, Islamic: 1444-09-30 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►08:29; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►22:58; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — प्रीतिः►10:56; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवम्►08:29; बालवम्►20:04; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (6.72° → 7.46°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-72.92° → -72.48°), शुक्रः (-40.70° → -40.87°), शनिः (56.05° → 56.94°), बुधः (-14.95° → -13.96°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►28:12*; मेषः►. **मङ्गल** — मिथुनम्►. **शुक्र** — वृषभः►. **बुध** — मेषः►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:18🌞-18:29🌇
चन्द्रः ⬆06:47 ⬇19:45
शनिः ⬇14:39 ⬆02:56*
गुरुः ⬇18:00 ⬆05:41*
मङ्गलः ⬆11:00 ⬇23:44
शुक्रः ⬆08:42 ⬇21:26
बुधः ⬆07:01 ⬇19:30
राहुः ⬆06:20 ⬇18:42
केतुः ⬇06:20 ⬆18:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:13-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:28

  • राहुकालः—10:45-12:18; यमघण्टः—15:24-16:56; गुलिककालः—07:40-09:13

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्