2023-04-22

(उकौ॰)

ज्यैष्ठः-03-03 ,वृषभः-कृत्तिका🌛🌌 , मेषः-अश्विनी-01-09🌞🌌 , माधवः-02-03🌞🪐 , शनिः

  • Indian civil date: 1945-02-02, Islamic: 1444-10-01 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►07:49; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►23:22; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — आयुष्मान्►09:22; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवम्►07:49; तैतिलम्►19:43; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.46° → 8.19°), बुधः (-13.96° → -12.87°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.87° → -41.03°), मङ्गलः (-72.48° → -72.04°), शनिः (56.94° → 57.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:18🌞-18:29🌇
चन्द्रः ⬆07:34 ⬇20:40
शनिः ⬇14:36 ⬆02:52*
गुरुः ⬇17:57 ⬆05:38*
मङ्गलः ⬆10:59 ⬇23:42
शुक्रः ⬆08:42 ⬇21:27
बुधः ⬆06:57 ⬇19:26
राहुः ⬆06:16 ⬇18:38
केतुः ⬇06:16 ⬆18:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—09:12-10:45; यमघण्टः—13:51-15:24; गुलिककालः—06:06-07:39

  • शूलम्—प्राची (►09:25); परिहारः–दधि