2023-04-24

(उकौ॰)

ज्यैष्ठः-03-05 ,वृषभः-मृगशीर्षम्🌛🌌 , मेषः-अश्विनी-01-11🌞🌌 , माधवः-02-05🌞🪐 , सोमः

  • Indian civil date: 1945-02-04, Islamic: 1444-10-03 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:25; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►26:06*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शोभनः►07:45; अतिगण्डः►
  • २|🌛-🌞|करणम् — भद्रा►08:25; बवम्►20:58; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.69° → -10.43°), गुरुः (8.93° → 9.66°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-71.60° → -71.17°), शुक्रः (-41.20° → -41.36°), शनिः (58.73° → 59.62°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:17🌞-18:30🌇
चन्द्रः ⬆09:14 ⬇22:28
शनिः ⬇14:28 ⬆02:45*
गुरुः ⬇17:51 ⬆05:31*
मङ्गलः ⬆10:56 ⬇23:39
शुक्रः ⬆08:44 ⬇21:29
बुधः ⬆06:47 ⬇19:16
राहुः ⬆06:08 ⬇18:30
केतुः ⬇06:08 ⬆18:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:51; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—07:38-09:11; यमघण्टः—10:44-12:17; गुलिककालः—13:51-15:24

  • शूलम्—प्राची (►09:24); परिहारः–दधि