2023-04-25

(उकौ॰)

ज्यैष्ठः-03-06 ,मिथुनम्-आर्द्रा🌛🌌 , मेषः-अश्विनी-01-12🌞🌌 , माधवः-02-06🌞🪐 , मङ्गलः

  • Indian civil date: 1945-02-05, Islamic: 1444-10-04 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:40; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►28:19*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — अतिगण्डः►07:42; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►09:40; कौलवम्►22:30; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.43° → -9.09°), गुरुः (9.66° → 10.40°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (59.62° → 60.51°), शुक्रः (-41.36° → -41.52°), मङ्गलः (-71.17° → -70.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:17🌞-18:30🌇
चन्द्रः ⬆10:06 ⬇23:18
शनिः ⬇14:25 ⬆02:41*
गुरुः ⬇17:48 ⬆05:28*
मङ्गलः ⬆10:54 ⬇23:37
शुक्रः ⬆08:45 ⬇21:30
बुधः ⬆06:42 ⬇19:11
राहुः ⬇18:26 ⬆05:59*
केतुः ⬆18:26 ⬇05:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—15:23-16:57; यमघण्टः—09:11-10:44; गुलिककालः—12:17-13:50

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्