2023-04-26

(उकौ॰)

ज्यैष्ठः-03-07 ,मिथुनम्-पुनर्वसुः🌛🌌 , मेषः-अश्विनी-01-13🌞🌌 , माधवः-02-07🌞🪐 , बुधः

  • Indian civil date: 1945-02-06, Islamic: 1444-10-05 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:28; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सुकर्म►08:03; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:28; गरजा►24:31*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (10.40° → 11.13°), बुधः (-9.09° → -7.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-70.74° → -70.31°), शनिः (60.51° → 61.41°), शुक्रः (-41.52° → -41.68°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:17🌞-18:30🌇
चन्द्रः ⬆10:57 ⬇00:06*
शनिः ⬇14:21 ⬆02:38*
गुरुः ⬇17:45 ⬆05:25*
मङ्गलः ⬆10:52 ⬇23:36
शुक्रः ⬆08:46 ⬇21:31
बुधः ⬆06:37 ⬇19:05
राहुः ⬇18:22 ⬆05:55*
केतुः ⬆18:22 ⬇05:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:38-09:11; गुलिककालः—10:44-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्