2023-04-27

(उकौ॰)

ज्यैष्ठः-03-08 ,कर्कटः-पुनर्वसुः🌛🌌 , मेषः-अश्विनी-01-14🌞🌌 , माधवः-02-08🌞🪐 , गुरुः

  • Indian civil date: 1945-02-07, Islamic: 1444-10-06 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►13:39; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►06:58; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►08:44; शूलः►
  • २|🌛-🌞|करणम् — वणिजा►13:39; भद्रा►26:49*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.68° → -6.21°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (61.41° → 62.31°), शुक्रः (-41.68° → -41.84°), गुरुः (11.13° → 11.86°), मङ्गलः (-70.31° → -69.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:17🌞-18:30🌇
चन्द्रः ⬆11:48 ⬇00:50*
शनिः ⬇14:18 ⬆02:34*
गुरुः ⬇17:42 ⬆05:22*
मङ्गलः ⬆10:51 ⬇23:34
शुक्रः ⬆08:46 ⬇21:32
बुधः ⬆06:32 ⬇18:59
राहुः ⬇18:17 ⬆05:51*
केतुः ⬆18:17 ⬇05:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:43; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—13:50-15:23; यमघण्टः—06:04-07:37; गुलिककालः—09:10-10:44

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्