2023-04-28

(उकौ॰)

ज्यैष्ठः-03-09 ,कर्कटः-पुष्यः🌛🌌 , मेषः-अश्विनी-01-15🌞🌌 , माधवः-02-09🌞🪐 , शुक्रः

  • Indian civil date: 1945-02-08, Islamic: 1444-10-07 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►16:01; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:51; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►06:25; अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शूलः►09:35; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►16:01; बालवम्►29:13*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.21° → -4.69°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (62.31° → 63.20°), मङ्गलः (-69.88° → -69.45°), गुरुः (11.86° → 12.60°), शुक्रः (-41.84° → -41.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:17🌞-18:30🌇
चन्द्रः ⬆12:37 ⬇01:32*
शनिः ⬇14:14 ⬆02:30*
गुरुः ⬇17:39 ⬆05:19*
मङ्गलः ⬆10:49 ⬇23:32
शुक्रः ⬆08:47 ⬇21:33
बुधः ⬆06:26 ⬇18:53
राहुः ⬇18:13 ⬆05:47*
केतुः ⬆18:13 ⬇05:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—10:44-12:17; यमघण्टः—15:23-16:57; गुलिककालः—07:37-09:10

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्