2023-04-29

(उकौ॰)

ज्यैष्ठः-03-10 ,कर्कटः-आश्रेषा🌛🌌 , मेषः-अपभरणी-01-16🌞🌌 , माधवः-02-10🌞🪐 , शनिः

  • Indian civil date: 1945-02-09, Islamic: 1444-10-08 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:22; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:45; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — गण्डः►10:28; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►18:22; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.69° → -3.13°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-69.45° → -69.03°), शनिः (63.20° → 64.10°), शुक्रः (-41.99° → -42.15°), गुरुः (12.60° → 13.33°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:17🌞-18:30🌇
चन्द्रः ⬆13:26 ⬇02:11*
शनिः ⬇14:10 ⬆02:26*
गुरुः ⬇17:36 ⬆05:16*
मङ्गलः ⬆10:48 ⬇23:31
शुक्रः ⬆08:48 ⬇21:34
बुधः ⬆06:20 ⬇18:47
राहुः ⬇18:09 ⬆05:43*
केतुः ⬆18:09 ⬇05:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—09:10-10:43; यमघण्टः—13:50-15:24; गुलिककालः—06:03-07:36

  • शूलम्—प्राची (►09:22); परिहारः–दधि