{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-02-10, Islamic: 1444-10-09 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►20:29; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मघा►15:29; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वृद्धिः►11:13; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:28; गरजा►20:29; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.13° → -1.54°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (64.10° → 65.00°), गुरुः (13.33° → 14.07°), शुक्रः (-42.15° → -42.30°), मङ्गलः (-69.03° → -68.61°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:17🌞-18:30🌇
चन्द्रः ⬆14:13 ⬇02:49*
शनिः ⬇14:07 ⬆02:23*
गुरुः ⬇17:33 ⬆05:13*
मङ्गलः ⬆10:46 ⬇23:29
शुक्रः ⬆08:49 ⬇21:35
बुधः ⬆06:14 ⬇18:40
राहुः ⬇18:05 ⬆05:39*
केतुः ⬆18:05 ⬇05:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:26

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:24-16:57

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्