2023-05-01

(उकौ॰)

ज्यैष्ठः-03-12 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-अपभरणी-01-18🌞🌌 , माधवः-02-12🌞🪐 , सोमः

  • Indian civil date: 1945-02-11, Islamic: 1444-10-10 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►22:10; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►17:49; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►11:41; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजा►09:23; भद्रा►22:10; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.54° → 0.07°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-68.61° → -68.19°), शुक्रः (-42.30° → -42.44°), गुरुः (14.07° → 14.80°), शनिः (65.00° → 65.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:16🌞-18:31🌇
चन्द्रः ⬆15:00 ⬇03:27*
शनिः ⬇14:03 ⬆02:19*
गुरुः ⬇17:30 ⬆05:10*
मङ्गलः ⬆10:45 ⬇23:27
शुक्रः ⬆08:50 ⬇21:36
बुधः ⬆06:08 ⬇18:34
राहुः ⬇18:01 ⬆05:35*
केतुः ⬆18:01 ⬇05:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:36-09:09; यमघण्टः—10:43-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:22); परिहारः–दधि