2023-05-03

(उकौ॰)

ज्यैष्ठः-03-14 ,कन्या-हस्तः🌛🌌 , मेषः-अपभरणी-01-20🌞🌌 , माधवः-02-14🌞🪐 , बुधः

  • Indian civil date: 1945-02-13, Islamic: 1444-10-12 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►23:50; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — हस्तः►20:55; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — हर्षणः►11:24; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवम्►11:38; तैतिलम्►23:50; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.69° → 3.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (15.53° → 16.27°), मङ्गलः (-67.77° → -67.35°), शनिः (66.79° → 67.70°), शुक्रः (-42.59° → -42.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:16🌞-18:31🌇
चन्द्रः ⬆16:36 ⬇04:45*
शनिः ⬇13:56 ⬆02:12*
गुरुः ⬇17:24 ⬆05:03*
मङ्गलः ⬆10:42 ⬇23:24
शुक्रः ⬆08:52 ⬇21:38
बुधः ⬇18:20 ⬆05:49*
राहुः ⬇17:53 ⬆05:26*
केतुः ⬆17:53 ⬇05:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—12:16-13:50; यमघण्टः—07:35-09:09; गुलिककालः—10:42-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्