2023-05-04

(उकौ॰)

ज्यैष्ठः-03-15 ,कन्या-चित्रा🌛🌌 , मेषः-अपभरणी-01-21🌞🌌 , माधवः-02-15🌞🪐 , गुरुः

  • Indian civil date: 1945-02-14, Islamic: 1444-10-13 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►23:44; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — चित्रा►21:33; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वज्रम्►10:33; सिद्धिः►
  • २|🌛-🌞|करणम् — गरजा►11:51; वणिजा►23:44; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.30° → 4.90°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (16.27° → 17.00°), शनिः (67.70° → 68.60°), शुक्रः (-42.73° → -42.87°), मङ्गलः (-67.35° → -66.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:16🌞-18:31🌇
चन्द्रः ⬆17:27 ⬇05:28*
शनिः ⬇13:52 ⬆02:08*
गुरुः ⬇17:21 ⬆05:00*
मङ्गलः ⬆10:40 ⬇23:22
शुक्रः ⬆08:52 ⬇21:39
बुधः ⬇18:14 ⬆05:43*
राहुः ⬇17:48 ⬆05:22*
केतुः ⬆17:48 ⬇05:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—13:50-15:24; यमघण्टः—06:01-07:35; गुलिककालः—09:09-10:42

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्