2023-05-07

(उकौ॰)

ज्यैष्ठः-03-18 ,वृश्चिकः-अनूराधा🌛🌌 , मेषः-अपभरणी-01-24🌞🌌 , माधवः-02-18🌞🪐 , भानुः

  • Indian civil date: 1945-02-17, Islamic: 1444-10-16 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►20:15; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:20; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — परिघः►26:49*; शिवः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:07; गरजा►20:15; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.00° → 9.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (18.47° → 19.20°), शुक्रः (-43.14° → -43.28°), शनिः (70.40° → 71.30°), मङ्गलः (-66.11° → -65.70°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:16🌞-18:32🌇
चन्द्रः ⬇07:05 ⬆20:17
शनिः ⬇13:41 ⬆01:57*
गुरुः ⬇17:12 ⬆04:51*
मङ्गलः ⬆10:36 ⬇23:17
शुक्रः ⬆08:55 ⬇21:42
बुधः ⬇17:55 ⬆05:25*
राहुः ⬇17:36 ⬆05:10*
केतुः ⬆17:36 ⬇05:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:58-18:32; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:58

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्