2023-05-10

(उकौ॰)

ज्यैष्ठः-03-21 ,धनुः-पूर्वाषाढा🌛🌌 , मेषः-अपभरणी-01-27🌞🌌 , माधवः-02-21🌞🪐 , बुधः

  • Indian civil date: 1945-02-20, Islamic: 1444-10-19 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►13:49; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►16:11; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — साध्यः►18:14; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:49; गरजा►24:39*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (12.29° → 13.59°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (73.11° → 74.02°), गुरुः (20.67° → 21.40°), मङ्गलः (-64.88° → -64.47°), शुक्रः (-43.53° → -43.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►13:21; कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:16🌞-18:33🌇
चन्द्रः ⬇10:01 ⬆23:15
शनिः ⬇13:30 ⬆01:46*
गुरुः ⬇17:04 ⬆04:41*
मङ्गलः ⬆10:31 ⬇23:12
शुक्रः ⬆08:58 ⬇21:44
बुधः ⬇17:37 ⬆05:09*
राहुः ⬇17:23 ⬆04:58*
केतुः ⬆17:23 ⬇04:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:33-09:07; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्