2023-05-11

(उकौ॰)

ज्यैष्ठः-03-22 ,मकरः-उत्तराषाढा🌛🌌 , मेषः-अपभरणी-01-28🌞🌌 , माधवः-02-22🌞🪐 , गुरुः

  • Indian civil date: 1945-02-21, Islamic: 1444-10-20 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►11:27; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►14:35; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►24:37*; कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुभः►15:13; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►11:27; भद्रा►22:17; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-64.47° → -64.07°), गुरुः (21.40° → 22.13°), शुक्रः (-43.65° → -43.77°), बुधः (13.59° → 14.83°), शनिः (74.02° → 74.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:16🌞-18:33🌇
चन्द्रः ⬇11:02 ⬆00:08*
शनिः ⬇13:27 ⬆01:42*
गुरुः ⬇17:01 ⬆04:38*
मङ्गलः ⬆10:30 ⬇23:10
शुक्रः ⬆08:58 ⬇21:45
बुधः ⬇17:32 ⬆05:04*
राहुः ⬇17:19 ⬆04:54*
केतुः ⬆17:19 ⬇04:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:59-07:33; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्