2023-05-12

(उकौ॰)

ज्यैष्ठः-03-23 ,मकरः-श्रवणः🌛🌌 , मेषः-कृत्तिका-01-29🌞🌌 , माधवः-02-23🌞🪐 , शुक्रः

  • Indian civil date: 1945-02-22, Islamic: 1444-10-21 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:07; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►13:02; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►12:14; ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►09:07; बालवम्►19:58; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.83° → 16.00°), मङ्गलः (-64.07° → -63.66°), शनिः (74.93° → 75.84°), गुरुः (22.13° → 22.87°), शुक्रः (-43.77° → -43.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:33🌇
चन्द्रः ⬇12:03 ⬆00:58*
शनिः ⬇13:23 ⬆01:38*
गुरुः ⬇16:58 ⬆04:35*
मङ्गलः ⬆10:29 ⬇23:09
शुक्रः ⬆08:59 ⬇21:46
बुधः ⬇17:27 ⬆04:59*
राहुः ⬇17:15 ⬆04:49*
केतुः ⬆17:15 ⬇04:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:24-16:59; गुलिककालः—07:33-09:07

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्