2023-05-13

(उकौ॰)

ज्यैष्ठः-03-24 ,कुम्भः-श्रविष्ठा🌛🌌 , मेषः-कृत्तिका-01-30🌞🌌 , माधवः-02-24🌞🪐 , शनिः

  • Indian civil date: 1945-02-23, Islamic: 1444-10-22 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►06:51; कृष्ण-नवमी►28:43*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:33; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ब्राह्मः►09:20; माहेन्द्रः►
  • २|🌛-🌞|करणम् — कौलवम्►06:51; तैतिलम्►17:46; गरजा►28:43*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.89° → -44.00°), बुधः (16.00° → 17.09°), मङ्गलः (-63.66° → -63.26°), गुरुः (22.87° → 23.60°), शनिः (75.84° → 76.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:33🌇
चन्द्रः ⬇13:01 ⬆01:45*
शनिः ⬇13:19 ⬆01:35*
गुरुः ⬇16:55 ⬆04:32*
मङ्गलः ⬆10:27 ⬇23:07
शुक्रः ⬆09:00 ⬇21:46
बुधः ⬇17:23 ⬆04:55*
राहुः ⬇17:11 ⬆04:45*
केतुः ⬆17:11 ⬇04:45*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:07-10:41; यमघण्टः—13:50-15:24; गुलिककालः—05:58-07:32

  • शूलम्—प्राची (►09:19); परिहारः–दधि