2023-05-14

(उकौ॰)

ज्यैष्ठः-03-25 ,कुम्भः-शतभिषक्🌛🌌 , मेषः-कृत्तिका-01-31🌞🌌 , माधवः-02-25🌞🪐 , भानुः

  • Indian civil date: 1945-02-24, Islamic: 1444-10-23 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►26:46*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►10:14; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — माहेन्द्रः►06:32; वैधृतिः►27:54*; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजा►15:43; भद्रा►26:46*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.09° → 18.10°), शुक्रः (-44.00° → -44.11°), गुरुः (23.60° → 24.34°), शनिः (76.75° → 77.66°), मङ्गलः (-63.26° → -62.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:33🌇
चन्द्रः ⬇13:57 ⬆02:29*
शनिः ⬇13:15 ⬆01:31*
गुरुः ⬇16:52 ⬆04:29*
मङ्गलः ⬆10:26 ⬇23:05
शुक्रः ⬆09:01 ⬇21:47
बुधः ⬇17:18 ⬆04:51*
राहुः ⬇17:07 ⬆04:41*
केतुः ⬆17:07 ⬇04:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:59-18:33; यमघण्टः—12:16-13:50; गुलिककालः—15:25-16:59

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्