2023-05-15

(उकौ॰)

ज्यैष्ठः-03-26 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , वृषभः-कृत्तिका-02-01🌞🌌 , माधवः-02-26🌞🪐 , सोमः

  • Indian civil date: 1945-02-25, Islamic: 1444-10-24 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►25:03*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►09:07; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►11:28; वैशाखः►

  • 🌛+🌞योगः — विष्कम्भः►25:27*; प्रीतिः►
  • २|🌛-🌞|करणम् — बवम्►13:53; बालवम्►25:03*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.10° → 19.03°), गुरुः (24.34° → 25.07°), शुक्रः (-44.11° → -44.21°), मङ्गलः (-62.86° → -62.46°), शनिः (77.66° → 78.57°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:34🌇
चन्द्रः ⬇14:51 ⬆03:12*
शनिः ⬇13:12 ⬆01:27*
गुरुः ⬇16:49 ⬆04:26*
मङ्गलः ⬆10:24 ⬇23:04
शुक्रः ⬆09:02 ⬇21:48
बुधः ⬇17:14 ⬆04:47*
राहुः ⬇17:03 ⬆04:37*
केतुः ⬆17:03 ⬇04:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:32-09:07; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:25

  • शूलम्—प्राची (►09:19); परिहारः–दधि