2023-05-16

(उकौ॰)

ज्यैष्ठः-03-27 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृषभः-कृत्तिका-02-02🌞🌌 , माधवः-02-27🌞🪐 , मङ्गलः

  • Indian civil date: 1945-02-26, Islamic: 1444-10-25 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:36; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►08:13; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — प्रीतिः►23:13; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवम्►12:17; तैतिलम्►23:36; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-62.46° → -62.06°), शुक्रः (-44.21° → -44.31°), शनिः (78.57° → 79.48°), गुरुः (25.07° → 25.81°), बुधः (19.03° → 19.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:34🌇
चन्द्रः ⬇15:45 ⬆03:55*
शनिः ⬇13:08 ⬆01:23*
गुरुः ⬇16:46 ⬆04:23*
मङ्गलः ⬆10:23 ⬇23:02
शुक्रः ⬆09:02 ⬇21:48
बुधः ⬇17:11 ⬆04:43*
राहुः ⬇16:59 ⬆04:33*
केतुः ⬆16:59 ⬇04:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:25-16:59; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्