2023-05-21

(उकौ॰)

आषाढः-04-02 ,वृषभः-रोहिणी🌛🌌 , वृषभः-कृत्तिका-02-07🌞🌌 , शुक्रः-03-01🌞🪐 , भानुः

  • Indian civil date: 1945-02-31, Islamic: 1444-11-01 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►22:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:03; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सुकर्म►16:40; धृतिः►
  • २|🌛-🌞|करणम् — बालवम्►09:46; कौलवम्►22:09; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.57° → 23.06°), शनिः (83.15° → 84.06°), मङ्गलः (-60.48° → -60.09°), गुरुः (28.76° → 29.49°), शुक्रः (-44.68° → -44.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:35🌇
चन्द्रः ⬆07:04 ⬇20:17
शनिः ⬇12:49 ⬆01:04*
गुरुः ⬇16:31 ⬆04:07*
मङ्गलः ⬆10:15 ⬇22:53
शुक्रः ⬆09:06 ⬇21:51
बुधः ⬇16:57 ⬆04:30*
राहुः ⬇16:38 ⬆04:12*
केतुः ⬆16:38 ⬇04:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—17:00-18:35; यमघण्टः—12:16-13:51; गुलिककालः—15:26-17:00

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्